Declension table of ?suṣima

Deva

NeuterSingularDualPlural
Nominativesuṣimam suṣime suṣimāṇi
Vocativesuṣima suṣime suṣimāṇi
Accusativesuṣimam suṣime suṣimāṇi
Instrumentalsuṣimeṇa suṣimābhyām suṣimaiḥ
Dativesuṣimāya suṣimābhyām suṣimebhyaḥ
Ablativesuṣimāt suṣimābhyām suṣimebhyaḥ
Genitivesuṣimasya suṣimayoḥ suṣimāṇām
Locativesuṣime suṣimayoḥ suṣimeṣu

Compound suṣima -

Adverb -suṣimam -suṣimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria