Declension table of ?suṣima

Deva

MasculineSingularDualPlural
Nominativesuṣimaḥ suṣimau suṣimāḥ
Vocativesuṣima suṣimau suṣimāḥ
Accusativesuṣimam suṣimau suṣimān
Instrumentalsuṣimeṇa suṣimābhyām suṣimaiḥ suṣimebhiḥ
Dativesuṣimāya suṣimābhyām suṣimebhyaḥ
Ablativesuṣimāt suṣimābhyām suṣimebhyaḥ
Genitivesuṣimasya suṣimayoḥ suṣimāṇām
Locativesuṣime suṣimayoḥ suṣimeṣu

Compound suṣima -

Adverb -suṣimam -suṣimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria