Declension table of ?suṣikā

Deva

FeminineSingularDualPlural
Nominativesuṣikā suṣike suṣikāḥ
Vocativesuṣike suṣike suṣikāḥ
Accusativesuṣikām suṣike suṣikāḥ
Instrumentalsuṣikayā suṣikābhyām suṣikābhiḥ
Dativesuṣikāyai suṣikābhyām suṣikābhyaḥ
Ablativesuṣikāyāḥ suṣikābhyām suṣikābhyaḥ
Genitivesuṣikāyāḥ suṣikayoḥ suṣikāṇām
Locativesuṣikāyām suṣikayoḥ suṣikāsu

Adverb -suṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria