Declension table of ?suṣika

Deva

MasculineSingularDualPlural
Nominativesuṣikaḥ suṣikau suṣikāḥ
Vocativesuṣika suṣikau suṣikāḥ
Accusativesuṣikam suṣikau suṣikān
Instrumentalsuṣikeṇa suṣikābhyām suṣikaiḥ suṣikebhiḥ
Dativesuṣikāya suṣikābhyām suṣikebhyaḥ
Ablativesuṣikāt suṣikābhyām suṣikebhyaḥ
Genitivesuṣikasya suṣikayoḥ suṣikāṇām
Locativesuṣike suṣikayoḥ suṣikeṣu

Compound suṣika -

Adverb -suṣikam -suṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria