Declension table of ?suṣīma

Deva

NeuterSingularDualPlural
Nominativesuṣīmam suṣīme suṣīmāṇi
Vocativesuṣīma suṣīme suṣīmāṇi
Accusativesuṣīmam suṣīme suṣīmāṇi
Instrumentalsuṣīmeṇa suṣīmābhyām suṣīmaiḥ
Dativesuṣīmāya suṣīmābhyām suṣīmebhyaḥ
Ablativesuṣīmāt suṣīmābhyām suṣīmebhyaḥ
Genitivesuṣīmasya suṣīmayoḥ suṣīmāṇām
Locativesuṣīme suṣīmayoḥ suṣīmeṣu

Compound suṣīma -

Adverb -suṣīmam -suṣīmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria