Declension table of ?suṣeka

Deva

MasculineSingularDualPlural
Nominativesuṣekaḥ suṣekau suṣekāḥ
Vocativesuṣeka suṣekau suṣekāḥ
Accusativesuṣekam suṣekau suṣekān
Instrumentalsuṣekeṇa suṣekābhyām suṣekaiḥ suṣekebhiḥ
Dativesuṣekāya suṣekābhyām suṣekebhyaḥ
Ablativesuṣekāt suṣekābhyām suṣekebhyaḥ
Genitivesuṣekasya suṣekayoḥ suṣekāṇām
Locativesuṣeke suṣekayoḥ suṣekeṣu

Compound suṣeka -

Adverb -suṣekam -suṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria