Declension table of ?suṣedha

Deva

MasculineSingularDualPlural
Nominativesuṣedhaḥ suṣedhau suṣedhāḥ
Vocativesuṣedha suṣedhau suṣedhāḥ
Accusativesuṣedham suṣedhau suṣedhān
Instrumentalsuṣedhena suṣedhābhyām suṣedhaiḥ suṣedhebhiḥ
Dativesuṣedhāya suṣedhābhyām suṣedhebhyaḥ
Ablativesuṣedhāt suṣedhābhyām suṣedhebhyaḥ
Genitivesuṣedhasya suṣedhayoḥ suṣedhānām
Locativesuṣedhe suṣedhayoḥ suṣedheṣu

Compound suṣedha -

Adverb -suṣedham -suṣedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria