Declension table of ?suṣecana

Deva

NeuterSingularDualPlural
Nominativesuṣecanam suṣecane suṣecanāni
Vocativesuṣecana suṣecane suṣecanāni
Accusativesuṣecanam suṣecane suṣecanāni
Instrumentalsuṣecanena suṣecanābhyām suṣecanaiḥ
Dativesuṣecanāya suṣecanābhyām suṣecanebhyaḥ
Ablativesuṣecanāt suṣecanābhyām suṣecanebhyaḥ
Genitivesuṣecanasya suṣecanayoḥ suṣecanānām
Locativesuṣecane suṣecanayoḥ suṣecaneṣu

Compound suṣecana -

Adverb -suṣecanam -suṣecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria