Declension table of ?suṣecana

Deva

MasculineSingularDualPlural
Nominativesuṣecanaḥ suṣecanau suṣecanāḥ
Vocativesuṣecana suṣecanau suṣecanāḥ
Accusativesuṣecanam suṣecanau suṣecanān
Instrumentalsuṣecanena suṣecanābhyām suṣecanaiḥ suṣecanebhiḥ
Dativesuṣecanāya suṣecanābhyām suṣecanebhyaḥ
Ablativesuṣecanāt suṣecanābhyām suṣecanebhyaḥ
Genitivesuṣecanasya suṣecanayoḥ suṣecanānām
Locativesuṣecane suṣecanayoḥ suṣecaneṣu

Compound suṣecana -

Adverb -suṣecanam -suṣecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria