Declension table of ?suṣeṇikā

Deva

FeminineSingularDualPlural
Nominativesuṣeṇikā suṣeṇike suṣeṇikāḥ
Vocativesuṣeṇike suṣeṇike suṣeṇikāḥ
Accusativesuṣeṇikām suṣeṇike suṣeṇikāḥ
Instrumentalsuṣeṇikayā suṣeṇikābhyām suṣeṇikābhiḥ
Dativesuṣeṇikāyai suṣeṇikābhyām suṣeṇikābhyaḥ
Ablativesuṣeṇikāyāḥ suṣeṇikābhyām suṣeṇikābhyaḥ
Genitivesuṣeṇikāyāḥ suṣeṇikayoḥ suṣeṇikānām
Locativesuṣeṇikāyām suṣeṇikayoḥ suṣeṇikāsu

Adverb -suṣeṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria