Declension table of ?suṣeṇā

Deva

FeminineSingularDualPlural
Nominativesuṣeṇā suṣeṇe suṣeṇāḥ
Vocativesuṣeṇe suṣeṇe suṣeṇāḥ
Accusativesuṣeṇām suṣeṇe suṣeṇāḥ
Instrumentalsuṣeṇayā suṣeṇābhyām suṣeṇābhiḥ
Dativesuṣeṇāyai suṣeṇābhyām suṣeṇābhyaḥ
Ablativesuṣeṇāyāḥ suṣeṇābhyām suṣeṇābhyaḥ
Genitivesuṣeṇāyāḥ suṣeṇayoḥ suṣeṇānām
Locativesuṣeṇāyām suṣeṇayoḥ suṣeṇāsu

Adverb -suṣeṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria