Declension table of ?suṣeṇa

Deva

NeuterSingularDualPlural
Nominativesuṣeṇam suṣeṇe suṣeṇāni
Vocativesuṣeṇa suṣeṇe suṣeṇāni
Accusativesuṣeṇam suṣeṇe suṣeṇāni
Instrumentalsuṣeṇena suṣeṇābhyām suṣeṇaiḥ
Dativesuṣeṇāya suṣeṇābhyām suṣeṇebhyaḥ
Ablativesuṣeṇāt suṣeṇābhyām suṣeṇebhyaḥ
Genitivesuṣeṇasya suṣeṇayoḥ suṣeṇānām
Locativesuṣeṇe suṣeṇayoḥ suṣeṇeṣu

Compound suṣeṇa -

Adverb -suṣeṇam -suṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria