Declension table of ?suṣavya

Deva

MasculineSingularDualPlural
Nominativesuṣavyaḥ suṣavyau suṣavyāḥ
Vocativesuṣavya suṣavyau suṣavyāḥ
Accusativesuṣavyam suṣavyau suṣavyān
Instrumentalsuṣavyeṇa suṣavyābhyām suṣavyaiḥ suṣavyebhiḥ
Dativesuṣavyāya suṣavyābhyām suṣavyebhyaḥ
Ablativesuṣavyāt suṣavyābhyām suṣavyebhyaḥ
Genitivesuṣavyasya suṣavyayoḥ suṣavyāṇām
Locativesuṣavye suṣavyayoḥ suṣavyeṣu

Compound suṣavya -

Adverb -suṣavyam -suṣavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria