Declension table of ?suṣamiddhā

Deva

FeminineSingularDualPlural
Nominativesuṣamiddhā suṣamiddhe suṣamiddhāḥ
Vocativesuṣamiddhe suṣamiddhe suṣamiddhāḥ
Accusativesuṣamiddhām suṣamiddhe suṣamiddhāḥ
Instrumentalsuṣamiddhayā suṣamiddhābhyām suṣamiddhābhiḥ
Dativesuṣamiddhāyai suṣamiddhābhyām suṣamiddhābhyaḥ
Ablativesuṣamiddhāyāḥ suṣamiddhābhyām suṣamiddhābhyaḥ
Genitivesuṣamiddhāyāḥ suṣamiddhayoḥ suṣamiddhānām
Locativesuṣamiddhāyām suṣamiddhayoḥ suṣamiddhāsu

Adverb -suṣamiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria