Declension table of ?suṣamiddha

Deva

NeuterSingularDualPlural
Nominativesuṣamiddham suṣamiddhe suṣamiddhāni
Vocativesuṣamiddha suṣamiddhe suṣamiddhāni
Accusativesuṣamiddham suṣamiddhe suṣamiddhāni
Instrumentalsuṣamiddhena suṣamiddhābhyām suṣamiddhaiḥ
Dativesuṣamiddhāya suṣamiddhābhyām suṣamiddhebhyaḥ
Ablativesuṣamiddhāt suṣamiddhābhyām suṣamiddhebhyaḥ
Genitivesuṣamiddhasya suṣamiddhayoḥ suṣamiddhānām
Locativesuṣamiddhe suṣamiddhayoḥ suṣamiddheṣu

Compound suṣamiddha -

Adverb -suṣamiddham -suṣamiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria