Declension table of ?suṣamaduḥṣamā

Deva

FeminineSingularDualPlural
Nominativesuṣamaduḥṣamā suṣamaduḥṣame suṣamaduḥṣamāḥ
Vocativesuṣamaduḥṣame suṣamaduḥṣame suṣamaduḥṣamāḥ
Accusativesuṣamaduḥṣamām suṣamaduḥṣame suṣamaduḥṣamāḥ
Instrumentalsuṣamaduḥṣamayā suṣamaduḥṣamābhyām suṣamaduḥṣamābhiḥ
Dativesuṣamaduḥṣamāyai suṣamaduḥṣamābhyām suṣamaduḥṣamābhyaḥ
Ablativesuṣamaduḥṣamāyāḥ suṣamaduḥṣamābhyām suṣamaduḥṣamābhyaḥ
Genitivesuṣamaduḥṣamāyāḥ suṣamaduḥṣamayoḥ suṣamaduḥṣamāṇām
Locativesuṣamaduḥṣamāyām suṣamaduḥṣamayoḥ suṣamaduḥṣamāsu

Adverb -suṣamaduḥṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria