Declension table of ?suṣama

Deva

NeuterSingularDualPlural
Nominativesuṣamam suṣame suṣamāṇi
Vocativesuṣama suṣame suṣamāṇi
Accusativesuṣamam suṣame suṣamāṇi
Instrumentalsuṣameṇa suṣamābhyām suṣamaiḥ
Dativesuṣamāya suṣamābhyām suṣamebhyaḥ
Ablativesuṣamāt suṣamābhyām suṣamebhyaḥ
Genitivesuṣamasya suṣamayoḥ suṣamāṇām
Locativesuṣame suṣamayoḥ suṣameṣu

Compound suṣama -

Adverb -suṣamam -suṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria