Declension table of ?suṣama

Deva

MasculineSingularDualPlural
Nominativesuṣamaḥ suṣamau suṣamāḥ
Vocativesuṣama suṣamau suṣamāḥ
Accusativesuṣamam suṣamau suṣamān
Instrumentalsuṣameṇa suṣamābhyām suṣamaiḥ suṣamebhiḥ
Dativesuṣamāya suṣamābhyām suṣamebhyaḥ
Ablativesuṣamāt suṣamābhyām suṣamebhyaḥ
Genitivesuṣamasya suṣamayoḥ suṣamāṇām
Locativesuṣame suṣamayoḥ suṣameṣu

Compound suṣama -

Adverb -suṣamam -suṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria