Declension table of ?suṣakhi

Deva

NeuterSingularDualPlural
Nominativesuṣakhi suṣakhiṇī suṣakhīṇi
Vocativesuṣakhi suṣakhiṇī suṣakhīṇi
Accusativesuṣakhi suṣakhiṇī suṣakhīṇi
Instrumentalsuṣakhiṇā suṣakhibhyām suṣakhibhiḥ
Dativesuṣakhiṇe suṣakhibhyām suṣakhibhyaḥ
Ablativesuṣakhiṇaḥ suṣakhibhyām suṣakhibhyaḥ
Genitivesuṣakhiṇaḥ suṣakhiṇoḥ suṣakhīṇām
Locativesuṣakhiṇi suṣakhiṇoḥ suṣakhiṣu

Compound suṣakhi -

Adverb -suṣakhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria