Declension table of ?suṣaha

Deva

NeuterSingularDualPlural
Nominativesuṣaham suṣahe suṣahāṇi
Vocativesuṣaha suṣahe suṣahāṇi
Accusativesuṣaham suṣahe suṣahāṇi
Instrumentalsuṣaheṇa suṣahābhyām suṣahaiḥ
Dativesuṣahāya suṣahābhyām suṣahebhyaḥ
Ablativesuṣahāt suṣahābhyām suṣahebhyaḥ
Genitivesuṣahasya suṣahayoḥ suṣahāṇām
Locativesuṣahe suṣahayoḥ suṣaheṣu

Compound suṣaha -

Adverb -suṣaham -suṣahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria