Declension table of ?suṣadman

Deva

MasculineSingularDualPlural
Nominativesuṣadmā suṣadmānau suṣadmānaḥ
Vocativesuṣadman suṣadmānau suṣadmānaḥ
Accusativesuṣadmānam suṣadmānau suṣadmanaḥ
Instrumentalsuṣadmanā suṣadmabhyām suṣadmabhiḥ
Dativesuṣadmane suṣadmabhyām suṣadmabhyaḥ
Ablativesuṣadmanaḥ suṣadmabhyām suṣadmabhyaḥ
Genitivesuṣadmanaḥ suṣadmanoḥ suṣadmanām
Locativesuṣadmani suṣadmanoḥ suṣadmasu

Compound suṣadma -

Adverb -suṣadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria