Declension table of ?suṣada

Deva

MasculineSingularDualPlural
Nominativesuṣadaḥ suṣadau suṣadāḥ
Vocativesuṣada suṣadau suṣadāḥ
Accusativesuṣadam suṣadau suṣadān
Instrumentalsuṣadena suṣadābhyām suṣadaiḥ suṣadebhiḥ
Dativesuṣadāya suṣadābhyām suṣadebhyaḥ
Ablativesuṣadāt suṣadābhyām suṣadebhyaḥ
Genitivesuṣadasya suṣadayoḥ suṣadānām
Locativesuṣade suṣadayoḥ suṣadeṣu

Compound suṣada -

Adverb -suṣadam -suṣadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria