Declension table of ?suṣāḍha

Deva

MasculineSingularDualPlural
Nominativesuṣāḍhaḥ suṣāḍhau suṣāḍhāḥ
Vocativesuṣāḍha suṣāḍhau suṣāḍhāḥ
Accusativesuṣāḍham suṣāḍhau suṣāḍhān
Instrumentalsuṣāḍhena suṣāḍhābhyām suṣāḍhaiḥ suṣāḍhebhiḥ
Dativesuṣāḍhāya suṣāḍhābhyām suṣāḍhebhyaḥ
Ablativesuṣāḍhāt suṣāḍhābhyām suṣāḍhebhyaḥ
Genitivesuṣāḍhasya suṣāḍhayoḥ suṣāḍhānām
Locativesuṣāḍhe suṣāḍhayoḥ suṣāḍheṣu

Compound suṣāḍha -

Adverb -suṣāḍham -suṣāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria