Declension table of ?suṣaṇana

Deva

NeuterSingularDualPlural
Nominativesuṣaṇanam suṣaṇane suṣaṇanāni
Vocativesuṣaṇana suṣaṇane suṣaṇanāni
Accusativesuṣaṇanam suṣaṇane suṣaṇanāni
Instrumentalsuṣaṇanena suṣaṇanābhyām suṣaṇanaiḥ
Dativesuṣaṇanāya suṣaṇanābhyām suṣaṇanebhyaḥ
Ablativesuṣaṇanāt suṣaṇanābhyām suṣaṇanebhyaḥ
Genitivesuṣaṇanasya suṣaṇanayoḥ suṣaṇanānām
Locativesuṣaṇane suṣaṇanayoḥ suṣaṇaneṣu

Compound suṣaṇana -

Adverb -suṣaṇanam -suṣaṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria