Declension table of ?suṣaṇana

Deva

MasculineSingularDualPlural
Nominativesuṣaṇanaḥ suṣaṇanau suṣaṇanāḥ
Vocativesuṣaṇana suṣaṇanau suṣaṇanāḥ
Accusativesuṣaṇanam suṣaṇanau suṣaṇanān
Instrumentalsuṣaṇanena suṣaṇanābhyām suṣaṇanaiḥ suṣaṇanebhiḥ
Dativesuṣaṇanāya suṣaṇanābhyām suṣaṇanebhyaḥ
Ablativesuṣaṇanāt suṣaṇanābhyām suṣaṇanebhyaḥ
Genitivesuṣaṇanasya suṣaṇanayoḥ suṣaṇanānām
Locativesuṣaṇane suṣaṇanayoḥ suṣaṇaneṣu

Compound suṣaṇana -

Adverb -suṣaṇanam -suṣaṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria