Declension table of ?suṣaṇa

Deva

NeuterSingularDualPlural
Nominativesuṣaṇam suṣaṇe suṣaṇāni
Vocativesuṣaṇa suṣaṇe suṣaṇāni
Accusativesuṣaṇam suṣaṇe suṣaṇāni
Instrumentalsuṣaṇena suṣaṇābhyām suṣaṇaiḥ
Dativesuṣaṇāya suṣaṇābhyām suṣaṇebhyaḥ
Ablativesuṣaṇāt suṣaṇābhyām suṣaṇebhyaḥ
Genitivesuṣaṇasya suṣaṇayoḥ suṣaṇānām
Locativesuṣaṇe suṣaṇayoḥ suṣaṇeṣu

Compound suṣaṇa -

Adverb -suṣaṇam -suṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria