Declension table of ?suṣaṇa

Deva

MasculineSingularDualPlural
Nominativesuṣaṇaḥ suṣaṇau suṣaṇāḥ
Vocativesuṣaṇa suṣaṇau suṣaṇāḥ
Accusativesuṣaṇam suṣaṇau suṣaṇān
Instrumentalsuṣaṇena suṣaṇābhyām suṣaṇaiḥ suṣaṇebhiḥ
Dativesuṣaṇāya suṣaṇābhyām suṣaṇebhyaḥ
Ablativesuṣaṇāt suṣaṇābhyām suṣaṇebhyaḥ
Genitivesuṣaṇasya suṣaṇayoḥ suṣaṇānām
Locativesuṣaṇe suṣaṇayoḥ suṣaṇeṣu

Compound suṣaṇa -

Adverb -suṣaṇam -suṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria