Declension table of ?suṣaṃsadā

Deva

FeminineSingularDualPlural
Nominativesuṣaṃsadā suṣaṃsade suṣaṃsadāḥ
Vocativesuṣaṃsade suṣaṃsade suṣaṃsadāḥ
Accusativesuṣaṃsadām suṣaṃsade suṣaṃsadāḥ
Instrumentalsuṣaṃsadayā suṣaṃsadābhyām suṣaṃsadābhiḥ
Dativesuṣaṃsadāyai suṣaṃsadābhyām suṣaṃsadābhyaḥ
Ablativesuṣaṃsadāyāḥ suṣaṃsadābhyām suṣaṃsadābhyaḥ
Genitivesuṣaṃsadāyāḥ suṣaṃsadayoḥ suṣaṃsadānām
Locativesuṣaṃsadāyām suṣaṃsadayoḥ suṣaṃsadāsu

Adverb -suṣaṃsadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria