Declension table of ?suṣandhi

Deva

MasculineSingularDualPlural
Nominativesuṣandhiḥ suṣandhī suṣandhayaḥ
Vocativesuṣandhe suṣandhī suṣandhayaḥ
Accusativesuṣandhim suṣandhī suṣandhīn
Instrumentalsuṣandhinā suṣandhibhyām suṣandhibhiḥ
Dativesuṣandhaye suṣandhibhyām suṣandhibhyaḥ
Ablativesuṣandheḥ suṣandhibhyām suṣandhibhyaḥ
Genitivesuṣandheḥ suṣandhyoḥ suṣandhīnām
Locativesuṣandhau suṣandhyoḥ suṣandhiṣu

Compound suṣandhi -

Adverb -suṣandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria