Declension table of ?suṣṭuti

Deva

FeminineSingularDualPlural
Nominativesuṣṭutiḥ suṣṭutī suṣṭutayaḥ
Vocativesuṣṭute suṣṭutī suṣṭutayaḥ
Accusativesuṣṭutim suṣṭutī suṣṭutīḥ
Instrumentalsuṣṭutyā suṣṭutibhyām suṣṭutibhiḥ
Dativesuṣṭutyai suṣṭutaye suṣṭutibhyām suṣṭutibhyaḥ
Ablativesuṣṭutyāḥ suṣṭuteḥ suṣṭutibhyām suṣṭutibhyaḥ
Genitivesuṣṭutyāḥ suṣṭuteḥ suṣṭutyoḥ suṣṭutīnām
Locativesuṣṭutyām suṣṭutau suṣṭutyoḥ suṣṭutiṣu

Compound suṣṭuti -

Adverb -suṣṭuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria