Declension table of ?suṣṭuta

Deva

MasculineSingularDualPlural
Nominativesuṣṭutaḥ suṣṭutau suṣṭutāḥ
Vocativesuṣṭuta suṣṭutau suṣṭutāḥ
Accusativesuṣṭutam suṣṭutau suṣṭutān
Instrumentalsuṣṭutena suṣṭutābhyām suṣṭutaiḥ suṣṭutebhiḥ
Dativesuṣṭutāya suṣṭutābhyām suṣṭutebhyaḥ
Ablativesuṣṭutāt suṣṭutābhyām suṣṭutebhyaḥ
Genitivesuṣṭutasya suṣṭutayoḥ suṣṭutānām
Locativesuṣṭute suṣṭutayoḥ suṣṭuteṣu

Compound suṣṭuta -

Adverb -suṣṭutam -suṣṭutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria