Declension table of ?suṣṭubh

Deva

NeuterSingularDualPlural
Nominativesuṣṭup suṣṭubhī suṣṭumbhi
Vocativesuṣṭup suṣṭubhī suṣṭumbhi
Accusativesuṣṭup suṣṭubhī suṣṭumbhi
Instrumentalsuṣṭubhā suṣṭubbhyām suṣṭubbhiḥ
Dativesuṣṭubhe suṣṭubbhyām suṣṭubbhyaḥ
Ablativesuṣṭubhaḥ suṣṭubbhyām suṣṭubbhyaḥ
Genitivesuṣṭubhaḥ suṣṭubhoḥ suṣṭubhām
Locativesuṣṭubhi suṣṭubhoḥ suṣṭupsu

Compound suṣṭup -

Adverb -suṣṭup

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria