Declension table of ?suṣṭu

Deva

NeuterSingularDualPlural
Nominativesuṣṭu suṣṭunī suṣṭūni
Vocativesuṣṭu suṣṭunī suṣṭūni
Accusativesuṣṭu suṣṭunī suṣṭūni
Instrumentalsuṣṭunā suṣṭubhyām suṣṭubhiḥ
Dativesuṣṭune suṣṭubhyām suṣṭubhyaḥ
Ablativesuṣṭunaḥ suṣṭubhyām suṣṭubhyaḥ
Genitivesuṣṭunaḥ suṣṭunoḥ suṣṭūnām
Locativesuṣṭuni suṣṭunoḥ suṣṭuṣu

Compound suṣṭu -

Adverb -suṣṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria