Declension table of ?suṣṭhuvah

Deva

NeuterSingularDualPlural
Nominativesuṣṭhuvaṭ suṣṭhuvahī suṣṭhuvaṃhi
Vocativesuṣṭhuvaṭ suṣṭhuvahī suṣṭhuvaṃhi
Accusativesuṣṭhuvaṭ suṣṭhuvahī suṣṭhuvaṃhi
Instrumentalsuṣṭhuvahā suṣṭhuvaḍbhyām suṣṭhuvaḍbhiḥ
Dativesuṣṭhuvahe suṣṭhuvaḍbhyām suṣṭhuvaḍbhyaḥ
Ablativesuṣṭhuvahaḥ suṣṭhuvaḍbhyām suṣṭhuvaḍbhyaḥ
Genitivesuṣṭhuvahaḥ suṣṭhuvahoḥ suṣṭhuvahām
Locativesuṣṭhuvahi suṣṭhuvahoḥ suṣṭhuvaṭsu

Compound suṣṭhuvaṭ -

Adverb -suṣṭhuvaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria