Declension table of ?suṣṭhutā

Deva

FeminineSingularDualPlural
Nominativesuṣṭhutā suṣṭhute suṣṭhutāḥ
Vocativesuṣṭhute suṣṭhute suṣṭhutāḥ
Accusativesuṣṭhutām suṣṭhute suṣṭhutāḥ
Instrumentalsuṣṭhutayā suṣṭhutābhyām suṣṭhutābhiḥ
Dativesuṣṭhutāyai suṣṭhutābhyām suṣṭhutābhyaḥ
Ablativesuṣṭhutāyāḥ suṣṭhutābhyām suṣṭhutābhyaḥ
Genitivesuṣṭhutāyāḥ suṣṭhutayoḥ suṣṭhutānām
Locativesuṣṭhutāyām suṣṭhutayoḥ suṣṭhutāsu

Adverb -suṣṭhutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria