Declension table of ?suṣṭhudvāra

Deva

MasculineSingularDualPlural
Nominativesuṣṭhudvāraḥ suṣṭhudvārau suṣṭhudvārāḥ
Vocativesuṣṭhudvāra suṣṭhudvārau suṣṭhudvārāḥ
Accusativesuṣṭhudvāram suṣṭhudvārau suṣṭhudvārān
Instrumentalsuṣṭhudvāreṇa suṣṭhudvārābhyām suṣṭhudvāraiḥ suṣṭhudvārebhiḥ
Dativesuṣṭhudvārāya suṣṭhudvārābhyām suṣṭhudvārebhyaḥ
Ablativesuṣṭhudvārāt suṣṭhudvārābhyām suṣṭhudvārebhyaḥ
Genitivesuṣṭhudvārasya suṣṭhudvārayoḥ suṣṭhudvārāṇām
Locativesuṣṭhudvāre suṣṭhudvārayoḥ suṣṭhudvāreṣu

Compound suṣṭhudvāra -

Adverb -suṣṭhudvāram -suṣṭhudvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria