Declension table of ?suṣṭhāna

Deva

MasculineSingularDualPlural
Nominativesuṣṭhānaḥ suṣṭhānau suṣṭhānāḥ
Vocativesuṣṭhāna suṣṭhānau suṣṭhānāḥ
Accusativesuṣṭhānam suṣṭhānau suṣṭhānān
Instrumentalsuṣṭhānena suṣṭhānābhyām suṣṭhānaiḥ suṣṭhānebhiḥ
Dativesuṣṭhānāya suṣṭhānābhyām suṣṭhānebhyaḥ
Ablativesuṣṭhānāt suṣṭhānābhyām suṣṭhānebhyaḥ
Genitivesuṣṭhānasya suṣṭhānayoḥ suṣṭhānānām
Locativesuṣṭhāne suṣṭhānayoḥ suṣṭhāneṣu

Compound suṣṭhāna -

Adverb -suṣṭhānam -suṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria