Declension table of ?suṣṭhāman

Deva

NeuterSingularDualPlural
Nominativesuṣṭhāma suṣṭhāmnī suṣṭhāmāni
Vocativesuṣṭhāman suṣṭhāma suṣṭhāmnī suṣṭhāmāni
Accusativesuṣṭhāma suṣṭhāmnī suṣṭhāmāni
Instrumentalsuṣṭhāmnā suṣṭhāmabhyām suṣṭhāmabhiḥ
Dativesuṣṭhāmne suṣṭhāmabhyām suṣṭhāmabhyaḥ
Ablativesuṣṭhāmnaḥ suṣṭhāmabhyām suṣṭhāmabhyaḥ
Genitivesuṣṭhāmnaḥ suṣṭhāmnoḥ suṣṭhāmnām
Locativesuṣṭhāmni suṣṭhāmani suṣṭhāmnoḥ suṣṭhāmasu

Compound suṣṭhāma -

Adverb -suṣṭhāma -suṣṭhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria