Declension table of ?suṣṭhāman

Deva

MasculineSingularDualPlural
Nominativesuṣṭhāmā suṣṭhāmānau suṣṭhāmānaḥ
Vocativesuṣṭhāman suṣṭhāmānau suṣṭhāmānaḥ
Accusativesuṣṭhāmānam suṣṭhāmānau suṣṭhāmnaḥ
Instrumentalsuṣṭhāmnā suṣṭhāmabhyām suṣṭhāmabhiḥ
Dativesuṣṭhāmne suṣṭhāmabhyām suṣṭhāmabhyaḥ
Ablativesuṣṭhāmnaḥ suṣṭhāmabhyām suṣṭhāmabhyaḥ
Genitivesuṣṭhāmnaḥ suṣṭhāmnoḥ suṣṭhāmnām
Locativesuṣṭhāmni suṣṭhāmani suṣṭhāmnoḥ suṣṭhāmasu

Compound suṣṭhāma -

Adverb -suṣṭhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria