Declension table of ?suṣṭarīman

Deva

MasculineSingularDualPlural
Nominativesuṣṭarīmā suṣṭarīmāṇau suṣṭarīmāṇaḥ
Vocativesuṣṭarīman suṣṭarīmāṇau suṣṭarīmāṇaḥ
Accusativesuṣṭarīmāṇam suṣṭarīmāṇau suṣṭarīmṇaḥ
Instrumentalsuṣṭarīmṇā suṣṭarīmabhyām suṣṭarīmabhiḥ
Dativesuṣṭarīmṇe suṣṭarīmabhyām suṣṭarīmabhyaḥ
Ablativesuṣṭarīmṇaḥ suṣṭarīmabhyām suṣṭarīmabhyaḥ
Genitivesuṣṭarīmṇaḥ suṣṭarīmṇoḥ suṣṭarīmṇām
Locativesuṣṭarīmṇi suṣṭarīmaṇi suṣṭarīmṇoḥ suṣṭarīmasu

Compound suṣṭarīma -

Adverb -suṣṭarīmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria