Declension table of ?suṣṭarīmaṇā

Deva

FeminineSingularDualPlural
Nominativesuṣṭarīmaṇā suṣṭarīmaṇe suṣṭarīmaṇāḥ
Vocativesuṣṭarīmaṇe suṣṭarīmaṇe suṣṭarīmaṇāḥ
Accusativesuṣṭarīmaṇām suṣṭarīmaṇe suṣṭarīmaṇāḥ
Instrumentalsuṣṭarīmaṇayā suṣṭarīmaṇābhyām suṣṭarīmaṇābhiḥ
Dativesuṣṭarīmaṇāyai suṣṭarīmaṇābhyām suṣṭarīmaṇābhyaḥ
Ablativesuṣṭarīmaṇāyāḥ suṣṭarīmaṇābhyām suṣṭarīmaṇābhyaḥ
Genitivesuṣṭarīmaṇāyāḥ suṣṭarīmaṇayoḥ suṣṭarīmaṇānām
Locativesuṣṭarīmaṇāyām suṣṭarīmaṇayoḥ suṣṭarīmaṇāsu

Adverb -suṣṭarīmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria