Declension table of ?suḍaśabdanṛtya

Deva

NeuterSingularDualPlural
Nominativesuḍaśabdanṛtyam suḍaśabdanṛtye suḍaśabdanṛtyāni
Vocativesuḍaśabdanṛtya suḍaśabdanṛtye suḍaśabdanṛtyāni
Accusativesuḍaśabdanṛtyam suḍaśabdanṛtye suḍaśabdanṛtyāni
Instrumentalsuḍaśabdanṛtyena suḍaśabdanṛtyābhyām suḍaśabdanṛtyaiḥ
Dativesuḍaśabdanṛtyāya suḍaśabdanṛtyābhyām suḍaśabdanṛtyebhyaḥ
Ablativesuḍaśabdanṛtyāt suḍaśabdanṛtyābhyām suḍaśabdanṛtyebhyaḥ
Genitivesuḍaśabdanṛtyasya suḍaśabdanṛtyayoḥ suḍaśabdanṛtyānām
Locativesuḍaśabdanṛtye suḍaśabdanṛtyayoḥ suḍaśabdanṛtyeṣu

Compound suḍaśabdanṛtya -

Adverb -suḍaśabdanṛtyam -suḍaśabdanṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria