Declension table of ?styāyana

Deva

NeuterSingularDualPlural
Nominativestyāyanam styāyane styāyanāni
Vocativestyāyana styāyane styāyanāni
Accusativestyāyanam styāyane styāyanāni
Instrumentalstyāyanena styāyanābhyām styāyanaiḥ
Dativestyāyanāya styāyanābhyām styāyanebhyaḥ
Ablativestyāyanāt styāyanābhyām styāyanebhyaḥ
Genitivestyāyanasya styāyanayoḥ styāyanānām
Locativestyāyane styāyanayoḥ styāyaneṣu

Compound styāyana -

Adverb -styāyanam -styāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria