Declension table of ?stuvatā

Deva

FeminineSingularDualPlural
Nominativestuvatā stuvate stuvatāḥ
Vocativestuvate stuvate stuvatāḥ
Accusativestuvatām stuvate stuvatāḥ
Instrumentalstuvatayā stuvatābhyām stuvatābhiḥ
Dativestuvatāyai stuvatābhyām stuvatābhyaḥ
Ablativestuvatāyāḥ stuvatābhyām stuvatābhyaḥ
Genitivestuvatāyāḥ stuvatayoḥ stuvatānām
Locativestuvatāyām stuvatayoḥ stuvatāsu

Adverb -stuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria