Declension table of ?stuvat

Deva

MasculineSingularDualPlural
Nominativestuvān stuvantau stuvantaḥ
Vocativestuvan stuvantau stuvantaḥ
Accusativestuvantam stuvantau stuvataḥ
Instrumentalstuvatā stuvadbhyām stuvadbhiḥ
Dativestuvate stuvadbhyām stuvadbhyaḥ
Ablativestuvataḥ stuvadbhyām stuvadbhyaḥ
Genitivestuvataḥ stuvatoḥ stuvatām
Locativestuvati stuvatoḥ stuvatsu

Compound stuvat -

Adverb -stuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria