Declension table of stūpapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativestūpapṛṣṭhaḥ stūpapṛṣṭhau stūpapṛṣṭhāḥ
Vocativestūpapṛṣṭha stūpapṛṣṭhau stūpapṛṣṭhāḥ
Accusativestūpapṛṣṭham stūpapṛṣṭhau stūpapṛṣṭhān
Instrumentalstūpapṛṣṭhena stūpapṛṣṭhābhyām stūpapṛṣṭhaiḥ
Dativestūpapṛṣṭhāya stūpapṛṣṭhābhyām stūpapṛṣṭhebhyaḥ
Ablativestūpapṛṣṭhāt stūpapṛṣṭhābhyām stūpapṛṣṭhebhyaḥ
Genitivestūpapṛṣṭhasya stūpapṛṣṭhayoḥ stūpapṛṣṭhānām
Locativestūpapṛṣṭhe stūpapṛṣṭhayoḥ stūpapṛṣṭheṣu

Compound stūpapṛṣṭha -

Adverb -stūpapṛṣṭham -stūpapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria