Declension table of ?stūpabhedana

Deva

NeuterSingularDualPlural
Nominativestūpabhedanam stūpabhedane stūpabhedanāni
Vocativestūpabhedana stūpabhedane stūpabhedanāni
Accusativestūpabhedanam stūpabhedane stūpabhedanāni
Instrumentalstūpabhedanena stūpabhedanābhyām stūpabhedanaiḥ
Dativestūpabhedanāya stūpabhedanābhyām stūpabhedanebhyaḥ
Ablativestūpabhedanāt stūpabhedanābhyām stūpabhedanebhyaḥ
Genitivestūpabhedanasya stūpabhedanayoḥ stūpabhedanānām
Locativestūpabhedane stūpabhedanayoḥ stūpabhedaneṣu

Compound stūpabhedana -

Adverb -stūpabhedanam -stūpabhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria