Declension table of ?stūpabhedaka

Deva

MasculineSingularDualPlural
Nominativestūpabhedakaḥ stūpabhedakau stūpabhedakāḥ
Vocativestūpabhedaka stūpabhedakau stūpabhedakāḥ
Accusativestūpabhedakam stūpabhedakau stūpabhedakān
Instrumentalstūpabhedakena stūpabhedakābhyām stūpabhedakaiḥ stūpabhedakebhiḥ
Dativestūpabhedakāya stūpabhedakābhyām stūpabhedakebhyaḥ
Ablativestūpabhedakāt stūpabhedakābhyām stūpabhedakebhyaḥ
Genitivestūpabhedakasya stūpabhedakayoḥ stūpabhedakānām
Locativestūpabhedake stūpabhedakayoḥ stūpabhedakeṣu

Compound stūpabhedaka -

Adverb -stūpabhedakam -stūpabhedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria