Declension table of ?stutyavrata

Deva

MasculineSingularDualPlural
Nominativestutyavrataḥ stutyavratau stutyavratāḥ
Vocativestutyavrata stutyavratau stutyavratāḥ
Accusativestutyavratam stutyavratau stutyavratān
Instrumentalstutyavratena stutyavratābhyām stutyavrataiḥ stutyavratebhiḥ
Dativestutyavratāya stutyavratābhyām stutyavratebhyaḥ
Ablativestutyavratāt stutyavratābhyām stutyavratebhyaḥ
Genitivestutyavratasya stutyavratayoḥ stutyavratānām
Locativestutyavrate stutyavratayoḥ stutyavrateṣu

Compound stutyavrata -

Adverb -stutyavratam -stutyavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria