Declension table of ?stutyatva

Deva

NeuterSingularDualPlural
Nominativestutyatvam stutyatve stutyatvāni
Vocativestutyatva stutyatve stutyatvāni
Accusativestutyatvam stutyatve stutyatvāni
Instrumentalstutyatvena stutyatvābhyām stutyatvaiḥ
Dativestutyatvāya stutyatvābhyām stutyatvebhyaḥ
Ablativestutyatvāt stutyatvābhyām stutyatvebhyaḥ
Genitivestutyatvasya stutyatvayoḥ stutyatvānām
Locativestutyatve stutyatvayoḥ stutyatveṣu

Compound stutyatva -

Adverb -stutyatvam -stutyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria